Declension table of ?ninṛtta

Deva

NeuterSingularDualPlural
Nominativeninṛttam ninṛtte ninṛttāni
Vocativeninṛtta ninṛtte ninṛttāni
Accusativeninṛttam ninṛtte ninṛttāni
Instrumentalninṛttena ninṛttābhyām ninṛttaiḥ
Dativeninṛttāya ninṛttābhyām ninṛttebhyaḥ
Ablativeninṛttāt ninṛttābhyām ninṛttebhyaḥ
Genitiveninṛttasya ninṛttayoḥ ninṛttānām
Locativeninṛtte ninṛttayoḥ ninṛtteṣu

Compound ninṛtta -

Adverb -ninṛttam -ninṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria