Declension table of ?ninṛtta

Deva

MasculineSingularDualPlural
Nominativeninṛttaḥ ninṛttau ninṛttāḥ
Vocativeninṛtta ninṛttau ninṛttāḥ
Accusativeninṛttam ninṛttau ninṛttān
Instrumentalninṛttena ninṛttābhyām ninṛttaiḥ ninṛttebhiḥ
Dativeninṛttāya ninṛttābhyām ninṛttebhyaḥ
Ablativeninṛttāt ninṛttābhyām ninṛttebhyaḥ
Genitiveninṛttasya ninṛttayoḥ ninṛttānām
Locativeninṛtte ninṛttayoḥ ninṛtteṣu

Compound ninṛtta -

Adverb -ninṛttam -ninṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria