Declension table of ?nimuṣṭika

Deva

NeuterSingularDualPlural
Nominativenimuṣṭikam nimuṣṭike nimuṣṭikāni
Vocativenimuṣṭika nimuṣṭike nimuṣṭikāni
Accusativenimuṣṭikam nimuṣṭike nimuṣṭikāni
Instrumentalnimuṣṭikena nimuṣṭikābhyām nimuṣṭikaiḥ
Dativenimuṣṭikāya nimuṣṭikābhyām nimuṣṭikebhyaḥ
Ablativenimuṣṭikāt nimuṣṭikābhyām nimuṣṭikebhyaḥ
Genitivenimuṣṭikasya nimuṣṭikayoḥ nimuṣṭikānām
Locativenimuṣṭike nimuṣṭikayoḥ nimuṣṭikeṣu

Compound nimuṣṭika -

Adverb -nimuṣṭikam -nimuṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria