Declension table of ?nimuṣṭika

Deva

MasculineSingularDualPlural
Nominativenimuṣṭikaḥ nimuṣṭikau nimuṣṭikāḥ
Vocativenimuṣṭika nimuṣṭikau nimuṣṭikāḥ
Accusativenimuṣṭikam nimuṣṭikau nimuṣṭikān
Instrumentalnimuṣṭikena nimuṣṭikābhyām nimuṣṭikaiḥ nimuṣṭikebhiḥ
Dativenimuṣṭikāya nimuṣṭikābhyām nimuṣṭikebhyaḥ
Ablativenimuṣṭikāt nimuṣṭikābhyām nimuṣṭikebhyaḥ
Genitivenimuṣṭikasya nimuṣṭikayoḥ nimuṣṭikānām
Locativenimuṣṭike nimuṣṭikayoḥ nimuṣṭikeṣu

Compound nimuṣṭika -

Adverb -nimuṣṭikam -nimuṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria