Declension table of ?nimnābhimukhā

Deva

FeminineSingularDualPlural
Nominativenimnābhimukhā nimnābhimukhe nimnābhimukhāḥ
Vocativenimnābhimukhe nimnābhimukhe nimnābhimukhāḥ
Accusativenimnābhimukhām nimnābhimukhe nimnābhimukhāḥ
Instrumentalnimnābhimukhayā nimnābhimukhābhyām nimnābhimukhābhiḥ
Dativenimnābhimukhāyai nimnābhimukhābhyām nimnābhimukhābhyaḥ
Ablativenimnābhimukhāyāḥ nimnābhimukhābhyām nimnābhimukhābhyaḥ
Genitivenimnābhimukhāyāḥ nimnābhimukhayoḥ nimnābhimukhānām
Locativenimnābhimukhāyām nimnābhimukhayoḥ nimnābhimukhāsu

Adverb -nimnābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria