Declension table of ?nimnābhimukha

Deva

NeuterSingularDualPlural
Nominativenimnābhimukham nimnābhimukhe nimnābhimukhāni
Vocativenimnābhimukha nimnābhimukhe nimnābhimukhāni
Accusativenimnābhimukham nimnābhimukhe nimnābhimukhāni
Instrumentalnimnābhimukhena nimnābhimukhābhyām nimnābhimukhaiḥ
Dativenimnābhimukhāya nimnābhimukhābhyām nimnābhimukhebhyaḥ
Ablativenimnābhimukhāt nimnābhimukhābhyām nimnābhimukhebhyaḥ
Genitivenimnābhimukhasya nimnābhimukhayoḥ nimnābhimukhānām
Locativenimnābhimukhe nimnābhimukhayoḥ nimnābhimukheṣu

Compound nimnābhimukha -

Adverb -nimnābhimukham -nimnābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria