Declension table of ?nimittatva

Deva

NeuterSingularDualPlural
Nominativenimittatvam nimittatve nimittatvāni
Vocativenimittatva nimittatve nimittatvāni
Accusativenimittatvam nimittatve nimittatvāni
Instrumentalnimittatvena nimittatvābhyām nimittatvaiḥ
Dativenimittatvāya nimittatvābhyām nimittatvebhyaḥ
Ablativenimittatvāt nimittatvābhyām nimittatvebhyaḥ
Genitivenimittatvasya nimittatvayoḥ nimittatvānām
Locativenimittatve nimittatvayoḥ nimittatveṣu

Compound nimittatva -

Adverb -nimittatvam -nimittatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria