Declension table of ?nimittakāraṇatā

Deva

FeminineSingularDualPlural
Nominativenimittakāraṇatā nimittakāraṇate nimittakāraṇatāḥ
Vocativenimittakāraṇate nimittakāraṇate nimittakāraṇatāḥ
Accusativenimittakāraṇatām nimittakāraṇate nimittakāraṇatāḥ
Instrumentalnimittakāraṇatayā nimittakāraṇatābhyām nimittakāraṇatābhiḥ
Dativenimittakāraṇatāyai nimittakāraṇatābhyām nimittakāraṇatābhyaḥ
Ablativenimittakāraṇatāyāḥ nimittakāraṇatābhyām nimittakāraṇatābhyaḥ
Genitivenimittakāraṇatāyāḥ nimittakāraṇatayoḥ nimittakāraṇatānām
Locativenimittakāraṇatāyām nimittakāraṇatayoḥ nimittakāraṇatāsu

Adverb -nimittakāraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria