Declension table of nimittakāraṇa

Deva

NeuterSingularDualPlural
Nominativenimittakāraṇam nimittakāraṇe nimittakāraṇāni
Vocativenimittakāraṇa nimittakāraṇe nimittakāraṇāni
Accusativenimittakāraṇam nimittakāraṇe nimittakāraṇāni
Instrumentalnimittakāraṇena nimittakāraṇābhyām nimittakāraṇaiḥ
Dativenimittakāraṇāya nimittakāraṇābhyām nimittakāraṇebhyaḥ
Ablativenimittakāraṇāt nimittakāraṇābhyām nimittakāraṇebhyaḥ
Genitivenimittakāraṇasya nimittakāraṇayoḥ nimittakāraṇānām
Locativenimittakāraṇe nimittakāraṇayoḥ nimittakāraṇeṣu

Compound nimittakāraṇa -

Adverb -nimittakāraṇam -nimittakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria