Declension table of ?nimittakā

Deva

FeminineSingularDualPlural
Nominativenimittakā nimittake nimittakāḥ
Vocativenimittake nimittake nimittakāḥ
Accusativenimittakām nimittake nimittakāḥ
Instrumentalnimittakayā nimittakābhyām nimittakābhiḥ
Dativenimittakāyai nimittakābhyām nimittakābhyaḥ
Ablativenimittakāyāḥ nimittakābhyām nimittakābhyaḥ
Genitivenimittakāyāḥ nimittakayoḥ nimittakānām
Locativenimittakāyām nimittakayoḥ nimittakāsu

Adverb -nimittakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria