Declension table of ?nimittajñāna

Deva

NeuterSingularDualPlural
Nominativenimittajñānam nimittajñāne nimittajñānāni
Vocativenimittajñāna nimittajñāne nimittajñānāni
Accusativenimittajñānam nimittajñāne nimittajñānāni
Instrumentalnimittajñānena nimittajñānābhyām nimittajñānaiḥ
Dativenimittajñānāya nimittajñānābhyām nimittajñānebhyaḥ
Ablativenimittajñānāt nimittajñānābhyām nimittajñānebhyaḥ
Genitivenimittajñānasya nimittajñānayoḥ nimittajñānānām
Locativenimittajñāne nimittajñānayoḥ nimittajñāneṣu

Compound nimittajñāna -

Adverb -nimittajñānam -nimittajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria