Declension table of ?nimittajña

Deva

NeuterSingularDualPlural
Nominativenimittajñam nimittajñe nimittajñāni
Vocativenimittajña nimittajñe nimittajñāni
Accusativenimittajñam nimittajñe nimittajñāni
Instrumentalnimittajñena nimittajñābhyām nimittajñaiḥ
Dativenimittajñāya nimittajñābhyām nimittajñebhyaḥ
Ablativenimittajñāt nimittajñābhyām nimittajñebhyaḥ
Genitivenimittajñasya nimittajñayoḥ nimittajñānām
Locativenimittajñe nimittajñayoḥ nimittajñeṣu

Compound nimittajña -

Adverb -nimittajñam -nimittajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria