Declension table of ?nimittajña

Deva

MasculineSingularDualPlural
Nominativenimittajñaḥ nimittajñau nimittajñāḥ
Vocativenimittajña nimittajñau nimittajñāḥ
Accusativenimittajñam nimittajñau nimittajñān
Instrumentalnimittajñena nimittajñābhyām nimittajñaiḥ nimittajñebhiḥ
Dativenimittajñāya nimittajñābhyām nimittajñebhyaḥ
Ablativenimittajñāt nimittajñābhyām nimittajñebhyaḥ
Genitivenimittajñasya nimittajñayoḥ nimittajñānām
Locativenimittajñe nimittajñayoḥ nimittajñeṣu

Compound nimittajña -

Adverb -nimittajñam -nimittajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria