Declension table of ?nimittahetutva

Deva

NeuterSingularDualPlural
Nominativenimittahetutvam nimittahetutve nimittahetutvāni
Vocativenimittahetutva nimittahetutve nimittahetutvāni
Accusativenimittahetutvam nimittahetutve nimittahetutvāni
Instrumentalnimittahetutvena nimittahetutvābhyām nimittahetutvaiḥ
Dativenimittahetutvāya nimittahetutvābhyām nimittahetutvebhyaḥ
Ablativenimittahetutvāt nimittahetutvābhyām nimittahetutvebhyaḥ
Genitivenimittahetutvasya nimittahetutvayoḥ nimittahetutvānām
Locativenimittahetutve nimittahetutvayoḥ nimittahetutveṣu

Compound nimittahetutva -

Adverb -nimittahetutvam -nimittahetutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria