Declension table of ?nimittabhūta

Deva

NeuterSingularDualPlural
Nominativenimittabhūtam nimittabhūte nimittabhūtāni
Vocativenimittabhūta nimittabhūte nimittabhūtāni
Accusativenimittabhūtam nimittabhūte nimittabhūtāni
Instrumentalnimittabhūtena nimittabhūtābhyām nimittabhūtaiḥ
Dativenimittabhūtāya nimittabhūtābhyām nimittabhūtebhyaḥ
Ablativenimittabhūtāt nimittabhūtābhyām nimittabhūtebhyaḥ
Genitivenimittabhūtasya nimittabhūtayoḥ nimittabhūtānām
Locativenimittabhūte nimittabhūtayoḥ nimittabhūteṣu

Compound nimittabhūta -

Adverb -nimittabhūtam -nimittabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria