Declension table of ?nimittabhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nimittabhūtaḥ | nimittabhūtau | nimittabhūtāḥ |
Vocative | nimittabhūta | nimittabhūtau | nimittabhūtāḥ |
Accusative | nimittabhūtam | nimittabhūtau | nimittabhūtān |
Instrumental | nimittabhūtena | nimittabhūtābhyām | nimittabhūtaiḥ |
Dative | nimittabhūtāya | nimittabhūtābhyām | nimittabhūtebhyaḥ |
Ablative | nimittabhūtāt | nimittabhūtābhyām | nimittabhūtebhyaḥ |
Genitive | nimittabhūtasya | nimittabhūtayoḥ | nimittabhūtānām |
Locative | nimittabhūte | nimittabhūtayoḥ | nimittabhūteṣu |