Declension table of ?nimittāyuṣā

Deva

FeminineSingularDualPlural
Nominativenimittāyuṣā nimittāyuṣe nimittāyuṣāḥ
Vocativenimittāyuṣe nimittāyuṣe nimittāyuṣāḥ
Accusativenimittāyuṣām nimittāyuṣe nimittāyuṣāḥ
Instrumentalnimittāyuṣayā nimittāyuṣābhyām nimittāyuṣābhiḥ
Dativenimittāyuṣāyai nimittāyuṣābhyām nimittāyuṣābhyaḥ
Ablativenimittāyuṣāyāḥ nimittāyuṣābhyām nimittāyuṣābhyaḥ
Genitivenimittāyuṣāyāḥ nimittāyuṣayoḥ nimittāyuṣāṇām
Locativenimittāyuṣāyām nimittāyuṣayoḥ nimittāyuṣāsu

Adverb -nimittāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria