Declension table of ?nimittāyamāna

Deva

MasculineSingularDualPlural
Nominativenimittāyamānaḥ nimittāyamānau nimittāyamānāḥ
Vocativenimittāyamāna nimittāyamānau nimittāyamānāḥ
Accusativenimittāyamānam nimittāyamānau nimittāyamānān
Instrumentalnimittāyamānena nimittāyamānābhyām nimittāyamānaiḥ nimittāyamānebhiḥ
Dativenimittāyamānāya nimittāyamānābhyām nimittāyamānebhyaḥ
Ablativenimittāyamānāt nimittāyamānābhyām nimittāyamānebhyaḥ
Genitivenimittāyamānasya nimittāyamānayoḥ nimittāyamānānām
Locativenimittāyamāne nimittāyamānayoḥ nimittāyamāneṣu

Compound nimittāyamāna -

Adverb -nimittāyamānam -nimittāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria