Declension table of ?nimittāvekṣā

Deva

FeminineSingularDualPlural
Nominativenimittāvekṣā nimittāvekṣe nimittāvekṣāḥ
Vocativenimittāvekṣe nimittāvekṣe nimittāvekṣāḥ
Accusativenimittāvekṣām nimittāvekṣe nimittāvekṣāḥ
Instrumentalnimittāvekṣayā nimittāvekṣābhyām nimittāvekṣābhiḥ
Dativenimittāvekṣāyai nimittāvekṣābhyām nimittāvekṣābhyaḥ
Ablativenimittāvekṣāyāḥ nimittāvekṣābhyām nimittāvekṣābhyaḥ
Genitivenimittāvekṣāyāḥ nimittāvekṣayoḥ nimittāvekṣāṇām
Locativenimittāvekṣāyām nimittāvekṣayoḥ nimittāvekṣāsu

Adverb -nimittāvekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria