Declension table of ?nimittāvekṣa

Deva

NeuterSingularDualPlural
Nominativenimittāvekṣam nimittāvekṣe nimittāvekṣāṇi
Vocativenimittāvekṣa nimittāvekṣe nimittāvekṣāṇi
Accusativenimittāvekṣam nimittāvekṣe nimittāvekṣāṇi
Instrumentalnimittāvekṣeṇa nimittāvekṣābhyām nimittāvekṣaiḥ
Dativenimittāvekṣāya nimittāvekṣābhyām nimittāvekṣebhyaḥ
Ablativenimittāvekṣāt nimittāvekṣābhyām nimittāvekṣebhyaḥ
Genitivenimittāvekṣasya nimittāvekṣayoḥ nimittāvekṣāṇām
Locativenimittāvekṣe nimittāvekṣayoḥ nimittāvekṣeṣu

Compound nimittāvekṣa -

Adverb -nimittāvekṣam -nimittāvekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria