Declension table of ?nimittāvekṣa

Deva

MasculineSingularDualPlural
Nominativenimittāvekṣaḥ nimittāvekṣau nimittāvekṣāḥ
Vocativenimittāvekṣa nimittāvekṣau nimittāvekṣāḥ
Accusativenimittāvekṣam nimittāvekṣau nimittāvekṣān
Instrumentalnimittāvekṣeṇa nimittāvekṣābhyām nimittāvekṣaiḥ
Dativenimittāvekṣāya nimittāvekṣābhyām nimittāvekṣebhyaḥ
Ablativenimittāvekṣāt nimittāvekṣābhyām nimittāvekṣebhyaḥ
Genitivenimittāvekṣasya nimittāvekṣayoḥ nimittāvekṣāṇām
Locativenimittāvekṣe nimittāvekṣayoḥ nimittāvekṣeṣu

Compound nimittāvekṣa -

Adverb -nimittāvekṣam -nimittāvekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria