Declension table of ?nimittārtha

Deva

MasculineSingularDualPlural
Nominativenimittārthaḥ nimittārthau nimittārthāḥ
Vocativenimittārtha nimittārthau nimittārthāḥ
Accusativenimittārtham nimittārthau nimittārthān
Instrumentalnimittārthena nimittārthābhyām nimittārthaiḥ nimittārthebhiḥ
Dativenimittārthāya nimittārthābhyām nimittārthebhyaḥ
Ablativenimittārthāt nimittārthābhyām nimittārthebhyaḥ
Genitivenimittārthasya nimittārthayoḥ nimittārthānām
Locativenimittārthe nimittārthayoḥ nimittārtheṣu

Compound nimittārtha -

Adverb -nimittārtham -nimittārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria