Declension table of ?nimīlitanakṣatra

Deva

NeuterSingularDualPlural
Nominativenimīlitanakṣatram nimīlitanakṣatre nimīlitanakṣatrāṇi
Vocativenimīlitanakṣatra nimīlitanakṣatre nimīlitanakṣatrāṇi
Accusativenimīlitanakṣatram nimīlitanakṣatre nimīlitanakṣatrāṇi
Instrumentalnimīlitanakṣatreṇa nimīlitanakṣatrābhyām nimīlitanakṣatraiḥ
Dativenimīlitanakṣatrāya nimīlitanakṣatrābhyām nimīlitanakṣatrebhyaḥ
Ablativenimīlitanakṣatrāt nimīlitanakṣatrābhyām nimīlitanakṣatrebhyaḥ
Genitivenimīlitanakṣatrasya nimīlitanakṣatrayoḥ nimīlitanakṣatrāṇām
Locativenimīlitanakṣatre nimīlitanakṣatrayoḥ nimīlitanakṣatreṣu

Compound nimīlitanakṣatra -

Adverb -nimīlitanakṣatram -nimīlitanakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria