Declension table of ?nimīlitamukhī

Deva

FeminineSingularDualPlural
Nominativenimīlitamukhī nimīlitamukhyau nimīlitamukhyaḥ
Vocativenimīlitamukhi nimīlitamukhyau nimīlitamukhyaḥ
Accusativenimīlitamukhīm nimīlitamukhyau nimīlitamukhīḥ
Instrumentalnimīlitamukhyā nimīlitamukhībhyām nimīlitamukhībhiḥ
Dativenimīlitamukhyai nimīlitamukhībhyām nimīlitamukhībhyaḥ
Ablativenimīlitamukhyāḥ nimīlitamukhībhyām nimīlitamukhībhyaḥ
Genitivenimīlitamukhyāḥ nimīlitamukhyoḥ nimīlitamukhīnām
Locativenimīlitamukhyām nimīlitamukhyoḥ nimīlitamukhīṣu

Compound nimīlitamukhi - nimīlitamukhī -

Adverb -nimīlitamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria