Declension table of ?nimīlitamukha

Deva

NeuterSingularDualPlural
Nominativenimīlitamukham nimīlitamukhe nimīlitamukhāni
Vocativenimīlitamukha nimīlitamukhe nimīlitamukhāni
Accusativenimīlitamukham nimīlitamukhe nimīlitamukhāni
Instrumentalnimīlitamukhena nimīlitamukhābhyām nimīlitamukhaiḥ
Dativenimīlitamukhāya nimīlitamukhābhyām nimīlitamukhebhyaḥ
Ablativenimīlitamukhāt nimīlitamukhābhyām nimīlitamukhebhyaḥ
Genitivenimīlitamukhasya nimīlitamukhayoḥ nimīlitamukhānām
Locativenimīlitamukhe nimīlitamukhayoḥ nimīlitamukheṣu

Compound nimīlitamukha -

Adverb -nimīlitamukham -nimīlitamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria