Declension table of ?nimīlitamukha

Deva

MasculineSingularDualPlural
Nominativenimīlitamukhaḥ nimīlitamukhau nimīlitamukhāḥ
Vocativenimīlitamukha nimīlitamukhau nimīlitamukhāḥ
Accusativenimīlitamukham nimīlitamukhau nimīlitamukhān
Instrumentalnimīlitamukhena nimīlitamukhābhyām nimīlitamukhaiḥ nimīlitamukhebhiḥ
Dativenimīlitamukhāya nimīlitamukhābhyām nimīlitamukhebhyaḥ
Ablativenimīlitamukhāt nimīlitamukhābhyām nimīlitamukhebhyaḥ
Genitivenimīlitamukhasya nimīlitamukhayoḥ nimīlitamukhānām
Locativenimīlitamukhe nimīlitamukhayoḥ nimīlitamukheṣu

Compound nimīlitamukha -

Adverb -nimīlitamukham -nimīlitamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria