Declension table of ?nimīlitākṣī

Deva

FeminineSingularDualPlural
Nominativenimīlitākṣī nimīlitākṣyau nimīlitākṣyaḥ
Vocativenimīlitākṣi nimīlitākṣyau nimīlitākṣyaḥ
Accusativenimīlitākṣīm nimīlitākṣyau nimīlitākṣīḥ
Instrumentalnimīlitākṣyā nimīlitākṣībhyām nimīlitākṣībhiḥ
Dativenimīlitākṣyai nimīlitākṣībhyām nimīlitākṣībhyaḥ
Ablativenimīlitākṣyāḥ nimīlitākṣībhyām nimīlitākṣībhyaḥ
Genitivenimīlitākṣyāḥ nimīlitākṣyoḥ nimīlitākṣīṇām
Locativenimīlitākṣyām nimīlitākṣyoḥ nimīlitākṣīṣu

Compound nimīlitākṣi - nimīlitākṣī -

Adverb -nimīlitākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria