Declension table of ?nimīlitākṣa

Deva

MasculineSingularDualPlural
Nominativenimīlitākṣaḥ nimīlitākṣau nimīlitākṣāḥ
Vocativenimīlitākṣa nimīlitākṣau nimīlitākṣāḥ
Accusativenimīlitākṣam nimīlitākṣau nimīlitākṣān
Instrumentalnimīlitākṣeṇa nimīlitākṣābhyām nimīlitākṣaiḥ nimīlitākṣebhiḥ
Dativenimīlitākṣāya nimīlitākṣābhyām nimīlitākṣebhyaḥ
Ablativenimīlitākṣāt nimīlitākṣābhyām nimīlitākṣebhyaḥ
Genitivenimīlitākṣasya nimīlitākṣayoḥ nimīlitākṣāṇām
Locativenimīlitākṣe nimīlitākṣayoḥ nimīlitākṣeṣu

Compound nimīlitākṣa -

Adverb -nimīlitākṣam -nimīlitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria