Declension table of ?nimīlitākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nimīlitākṣaḥ | nimīlitākṣau | nimīlitākṣāḥ |
Vocative | nimīlitākṣa | nimīlitākṣau | nimīlitākṣāḥ |
Accusative | nimīlitākṣam | nimīlitākṣau | nimīlitākṣān |
Instrumental | nimīlitākṣeṇa | nimīlitākṣābhyām | nimīlitākṣaiḥ |
Dative | nimīlitākṣāya | nimīlitākṣābhyām | nimīlitākṣebhyaḥ |
Ablative | nimīlitākṣāt | nimīlitākṣābhyām | nimīlitākṣebhyaḥ |
Genitive | nimīlitākṣasya | nimīlitākṣayoḥ | nimīlitākṣāṇām |
Locative | nimīlitākṣe | nimīlitākṣayoḥ | nimīlitākṣeṣu |