Declension table of ?nimīlitā

Deva

FeminineSingularDualPlural
Nominativenimīlitā nimīlite nimīlitāḥ
Vocativenimīlite nimīlite nimīlitāḥ
Accusativenimīlitām nimīlite nimīlitāḥ
Instrumentalnimīlitayā nimīlitābhyām nimīlitābhiḥ
Dativenimīlitāyai nimīlitābhyām nimīlitābhyaḥ
Ablativenimīlitāyāḥ nimīlitābhyām nimīlitābhyaḥ
Genitivenimīlitāyāḥ nimīlitayoḥ nimīlitānām
Locativenimīlitāyām nimīlitayoḥ nimīlitāsu

Adverb -nimīlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria