Declension table of ?nimīlita

Deva

MasculineSingularDualPlural
Nominativenimīlitaḥ nimīlitau nimīlitāḥ
Vocativenimīlita nimīlitau nimīlitāḥ
Accusativenimīlitam nimīlitau nimīlitān
Instrumentalnimīlitena nimīlitābhyām nimīlitaiḥ nimīlitebhiḥ
Dativenimīlitāya nimīlitābhyām nimīlitebhyaḥ
Ablativenimīlitāt nimīlitābhyām nimīlitebhyaḥ
Genitivenimīlitasya nimīlitayoḥ nimīlitānām
Locativenimīlite nimīlitayoḥ nimīliteṣu

Compound nimīlita -

Adverb -nimīlitam -nimīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria