Declension table of ?nimīlikā

Deva

FeminineSingularDualPlural
Nominativenimīlikā nimīlike nimīlikāḥ
Vocativenimīlike nimīlike nimīlikāḥ
Accusativenimīlikām nimīlike nimīlikāḥ
Instrumentalnimīlikayā nimīlikābhyām nimīlikābhiḥ
Dativenimīlikāyai nimīlikābhyām nimīlikābhyaḥ
Ablativenimīlikāyāḥ nimīlikābhyām nimīlikābhyaḥ
Genitivenimīlikāyāḥ nimīlikayoḥ nimīlikānām
Locativenimīlikāyām nimīlikayoḥ nimīlikāsu

Adverb -nimīlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria