Declension table of ?nimīlana

Deva

NeuterSingularDualPlural
Nominativenimīlanam nimīlane nimīlanāni
Vocativenimīlana nimīlane nimīlanāni
Accusativenimīlanam nimīlane nimīlanāni
Instrumentalnimīlanena nimīlanābhyām nimīlanaiḥ
Dativenimīlanāya nimīlanābhyām nimīlanebhyaḥ
Ablativenimīlanāt nimīlanābhyām nimīlanebhyaḥ
Genitivenimīlanasya nimīlanayoḥ nimīlanānām
Locativenimīlane nimīlanayoḥ nimīlaneṣu

Compound nimīlana -

Adverb -nimīlanam -nimīlanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria