Declension table of ?nimīlaka

Deva

NeuterSingularDualPlural
Nominativenimīlakam nimīlake nimīlakāni
Vocativenimīlaka nimīlake nimīlakāni
Accusativenimīlakam nimīlake nimīlakāni
Instrumentalnimīlakena nimīlakābhyām nimīlakaiḥ
Dativenimīlakāya nimīlakābhyām nimīlakebhyaḥ
Ablativenimīlakāt nimīlakābhyām nimīlakebhyaḥ
Genitivenimīlakasya nimīlakayoḥ nimīlakānām
Locativenimīlake nimīlakayoḥ nimīlakeṣu

Compound nimīlaka -

Adverb -nimīlakam -nimīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria