Declension table of nimiṣita

Deva

NeuterSingularDualPlural
Nominativenimiṣitam nimiṣite nimiṣitāni
Vocativenimiṣita nimiṣite nimiṣitāni
Accusativenimiṣitam nimiṣite nimiṣitāni
Instrumentalnimiṣitena nimiṣitābhyām nimiṣitaiḥ
Dativenimiṣitāya nimiṣitābhyām nimiṣitebhyaḥ
Ablativenimiṣitāt nimiṣitābhyām nimiṣitebhyaḥ
Genitivenimiṣitasya nimiṣitayoḥ nimiṣitānām
Locativenimiṣite nimiṣitayoḥ nimiṣiteṣu

Compound nimiṣita -

Adverb -nimiṣitam -nimiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria