Declension table of ?nimiṣakṣetra

Deva

NeuterSingularDualPlural
Nominativenimiṣakṣetram nimiṣakṣetre nimiṣakṣetrāṇi
Vocativenimiṣakṣetra nimiṣakṣetre nimiṣakṣetrāṇi
Accusativenimiṣakṣetram nimiṣakṣetre nimiṣakṣetrāṇi
Instrumentalnimiṣakṣetreṇa nimiṣakṣetrābhyām nimiṣakṣetraiḥ
Dativenimiṣakṣetrāya nimiṣakṣetrābhyām nimiṣakṣetrebhyaḥ
Ablativenimiṣakṣetrāt nimiṣakṣetrābhyām nimiṣakṣetrebhyaḥ
Genitivenimiṣakṣetrasya nimiṣakṣetrayoḥ nimiṣakṣetrāṇām
Locativenimiṣakṣetre nimiṣakṣetrayoḥ nimiṣakṣetreṣu

Compound nimiṣakṣetra -

Adverb -nimiṣakṣetram -nimiṣakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria