Declension table of ?nimiṣāntara

Deva

NeuterSingularDualPlural
Nominativenimiṣāntaram nimiṣāntare nimiṣāntarāṇi
Vocativenimiṣāntara nimiṣāntare nimiṣāntarāṇi
Accusativenimiṣāntaram nimiṣāntare nimiṣāntarāṇi
Instrumentalnimiṣāntareṇa nimiṣāntarābhyām nimiṣāntaraiḥ
Dativenimiṣāntarāya nimiṣāntarābhyām nimiṣāntarebhyaḥ
Ablativenimiṣāntarāt nimiṣāntarābhyām nimiṣāntarebhyaḥ
Genitivenimiṣāntarasya nimiṣāntarayoḥ nimiṣāntarāṇām
Locativenimiṣāntare nimiṣāntarayoḥ nimiṣāntareṣu

Compound nimiṣāntara -

Adverb -nimiṣāntaram -nimiṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria