Declension table of ?nimeṣaka

Deva

MasculineSingularDualPlural
Nominativenimeṣakaḥ nimeṣakau nimeṣakāḥ
Vocativenimeṣaka nimeṣakau nimeṣakāḥ
Accusativenimeṣakam nimeṣakau nimeṣakān
Instrumentalnimeṣakeṇa nimeṣakābhyām nimeṣakaiḥ nimeṣakebhiḥ
Dativenimeṣakāya nimeṣakābhyām nimeṣakebhyaḥ
Ablativenimeṣakāt nimeṣakābhyām nimeṣakebhyaḥ
Genitivenimeṣakasya nimeṣakayoḥ nimeṣakāṇām
Locativenimeṣake nimeṣakayoḥ nimeṣakeṣu

Compound nimeṣaka -

Adverb -nimeṣakam -nimeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria