Declension table of ?nimeṣāntara

Deva

NeuterSingularDualPlural
Nominativenimeṣāntaram nimeṣāntare nimeṣāntarāṇi
Vocativenimeṣāntara nimeṣāntare nimeṣāntarāṇi
Accusativenimeṣāntaram nimeṣāntare nimeṣāntarāṇi
Instrumentalnimeṣāntareṇa nimeṣāntarābhyām nimeṣāntaraiḥ
Dativenimeṣāntarāya nimeṣāntarābhyām nimeṣāntarebhyaḥ
Ablativenimeṣāntarāt nimeṣāntarābhyām nimeṣāntarebhyaḥ
Genitivenimeṣāntarasya nimeṣāntarayoḥ nimeṣāntarāṇām
Locativenimeṣāntare nimeṣāntarayoḥ nimeṣāntareṣu

Compound nimeṣāntara -

Adverb -nimeṣāntaram -nimeṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria