Declension table of ?nimeṣaṇī

Deva

FeminineSingularDualPlural
Nominativenimeṣaṇī nimeṣaṇyau nimeṣaṇyaḥ
Vocativenimeṣaṇi nimeṣaṇyau nimeṣaṇyaḥ
Accusativenimeṣaṇīm nimeṣaṇyau nimeṣaṇīḥ
Instrumentalnimeṣaṇyā nimeṣaṇībhyām nimeṣaṇībhiḥ
Dativenimeṣaṇyai nimeṣaṇībhyām nimeṣaṇībhyaḥ
Ablativenimeṣaṇyāḥ nimeṣaṇībhyām nimeṣaṇībhyaḥ
Genitivenimeṣaṇyāḥ nimeṣaṇyoḥ nimeṣaṇīnām
Locativenimeṣaṇyām nimeṣaṇyoḥ nimeṣaṇīṣu

Compound nimeṣaṇi - nimeṣaṇī -

Adverb -nimeṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria