Declension table of ?nimeṣaṇa

Deva

MasculineSingularDualPlural
Nominativenimeṣaṇaḥ nimeṣaṇau nimeṣaṇāḥ
Vocativenimeṣaṇa nimeṣaṇau nimeṣaṇāḥ
Accusativenimeṣaṇam nimeṣaṇau nimeṣaṇān
Instrumentalnimeṣaṇena nimeṣaṇābhyām nimeṣaṇaiḥ nimeṣaṇebhiḥ
Dativenimeṣaṇāya nimeṣaṇābhyām nimeṣaṇebhyaḥ
Ablativenimeṣaṇāt nimeṣaṇābhyām nimeṣaṇebhyaḥ
Genitivenimeṣaṇasya nimeṣaṇayoḥ nimeṣaṇānām
Locativenimeṣaṇe nimeṣaṇayoḥ nimeṣaṇeṣu

Compound nimeṣaṇa -

Adverb -nimeṣaṇam -nimeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria