Declension table of nimeṣa

Deva

MasculineSingularDualPlural
Nominativenimeṣaḥ nimeṣau nimeṣāḥ
Vocativenimeṣa nimeṣau nimeṣāḥ
Accusativenimeṣam nimeṣau nimeṣān
Instrumentalnimeṣeṇa nimeṣābhyām nimeṣaiḥ nimeṣebhiḥ
Dativenimeṣāya nimeṣābhyām nimeṣebhyaḥ
Ablativenimeṣāt nimeṣābhyām nimeṣebhyaḥ
Genitivenimeṣasya nimeṣayoḥ nimeṣāṇām
Locativenimeṣe nimeṣayoḥ nimeṣeṣu

Compound nimeṣa -

Adverb -nimeṣam -nimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria