Declension table of nimbūka

Deva

MasculineSingularDualPlural
Nominativenimbūkaḥ nimbūkau nimbūkāḥ
Vocativenimbūka nimbūkau nimbūkāḥ
Accusativenimbūkam nimbūkau nimbūkān
Instrumentalnimbūkena nimbūkābhyām nimbūkaiḥ nimbūkebhiḥ
Dativenimbūkāya nimbūkābhyām nimbūkebhyaḥ
Ablativenimbūkāt nimbūkābhyām nimbūkebhyaḥ
Genitivenimbūkasya nimbūkayoḥ nimbūkānām
Locativenimbūke nimbūkayoḥ nimbūkeṣu

Compound nimbūka -

Adverb -nimbūkam -nimbūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria