Declension table of ?nimbavatī

Deva

FeminineSingularDualPlural
Nominativenimbavatī nimbavatyau nimbavatyaḥ
Vocativenimbavati nimbavatyau nimbavatyaḥ
Accusativenimbavatīm nimbavatyau nimbavatīḥ
Instrumentalnimbavatyā nimbavatībhyām nimbavatībhiḥ
Dativenimbavatyai nimbavatībhyām nimbavatībhyaḥ
Ablativenimbavatyāḥ nimbavatībhyām nimbavatībhyaḥ
Genitivenimbavatyāḥ nimbavatyoḥ nimbavatīnām
Locativenimbavatyām nimbavatyoḥ nimbavatīṣu

Compound nimbavati - nimbavatī -

Adverb -nimbavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria