Declension table of ?nimbamāla

Deva

MasculineSingularDualPlural
Nominativenimbamālaḥ nimbamālau nimbamālāḥ
Vocativenimbamāla nimbamālau nimbamālāḥ
Accusativenimbamālam nimbamālau nimbamālān
Instrumentalnimbamālena nimbamālābhyām nimbamālaiḥ nimbamālebhiḥ
Dativenimbamālāya nimbamālābhyām nimbamālebhyaḥ
Ablativenimbamālāt nimbamālābhyām nimbamālebhyaḥ
Genitivenimbamālasya nimbamālayoḥ nimbamālānām
Locativenimbamāle nimbamālayoḥ nimbamāleṣu

Compound nimbamāla -

Adverb -nimbamālam -nimbamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria