Declension table of ?nimbāditya

Deva

MasculineSingularDualPlural
Nominativenimbādityaḥ nimbādityau nimbādityāḥ
Vocativenimbāditya nimbādityau nimbādityāḥ
Accusativenimbādityam nimbādityau nimbādityān
Instrumentalnimbādityena nimbādityābhyām nimbādityaiḥ nimbādityebhiḥ
Dativenimbādityāya nimbādityābhyām nimbādityebhyaḥ
Ablativenimbādityāt nimbādityābhyām nimbādityebhyaḥ
Genitivenimbādityasya nimbādityayoḥ nimbādityānām
Locativenimbāditye nimbādityayoḥ nimbādityeṣu

Compound nimbāditya -

Adverb -nimbādityam -nimbādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria