Declension table of ?nimajjita

Deva

NeuterSingularDualPlural
Nominativenimajjitam nimajjite nimajjitāni
Vocativenimajjita nimajjite nimajjitāni
Accusativenimajjitam nimajjite nimajjitāni
Instrumentalnimajjitena nimajjitābhyām nimajjitaiḥ
Dativenimajjitāya nimajjitābhyām nimajjitebhyaḥ
Ablativenimajjitāt nimajjitābhyām nimajjitebhyaḥ
Genitivenimajjitasya nimajjitayoḥ nimajjitānām
Locativenimajjite nimajjitayoḥ nimajjiteṣu

Compound nimajjita -

Adverb -nimajjitam -nimajjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria