Declension table of ?nimagnamadhyā

Deva

FeminineSingularDualPlural
Nominativenimagnamadhyā nimagnamadhye nimagnamadhyāḥ
Vocativenimagnamadhye nimagnamadhye nimagnamadhyāḥ
Accusativenimagnamadhyām nimagnamadhye nimagnamadhyāḥ
Instrumentalnimagnamadhyayā nimagnamadhyābhyām nimagnamadhyābhiḥ
Dativenimagnamadhyāyai nimagnamadhyābhyām nimagnamadhyābhyaḥ
Ablativenimagnamadhyāyāḥ nimagnamadhyābhyām nimagnamadhyābhyaḥ
Genitivenimagnamadhyāyāḥ nimagnamadhyayoḥ nimagnamadhyānām
Locativenimagnamadhyāyām nimagnamadhyayoḥ nimagnamadhyāsu

Adverb -nimagnamadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria