Declension table of ?nimātavya

Deva

NeuterSingularDualPlural
Nominativenimātavyam nimātavye nimātavyāni
Vocativenimātavya nimātavye nimātavyāni
Accusativenimātavyam nimātavye nimātavyāni
Instrumentalnimātavyena nimātavyābhyām nimātavyaiḥ
Dativenimātavyāya nimātavyābhyām nimātavyebhyaḥ
Ablativenimātavyāt nimātavyābhyām nimātavyebhyaḥ
Genitivenimātavyasya nimātavyayoḥ nimātavyānām
Locativenimātavye nimātavyayoḥ nimātavyeṣu

Compound nimātavya -

Adverb -nimātavyam -nimātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria