Declension table of ?nimātavya

Deva

MasculineSingularDualPlural
Nominativenimātavyaḥ nimātavyau nimātavyāḥ
Vocativenimātavya nimātavyau nimātavyāḥ
Accusativenimātavyam nimātavyau nimātavyān
Instrumentalnimātavyena nimātavyābhyām nimātavyaiḥ nimātavyebhiḥ
Dativenimātavyāya nimātavyābhyām nimātavyebhyaḥ
Ablativenimātavyāt nimātavyābhyām nimātavyebhyaḥ
Genitivenimātavyasya nimātavyayoḥ nimātavyānām
Locativenimātavye nimātavyayoḥ nimātavyeṣu

Compound nimātavya -

Adverb -nimātavyam -nimātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria