Declension table of ?nilāyana

Deva

NeuterSingularDualPlural
Nominativenilāyanam nilāyane nilāyanāni
Vocativenilāyana nilāyane nilāyanāni
Accusativenilāyanam nilāyane nilāyanāni
Instrumentalnilāyanena nilāyanābhyām nilāyanaiḥ
Dativenilāyanāya nilāyanābhyām nilāyanebhyaḥ
Ablativenilāyanāt nilāyanābhyām nilāyanebhyaḥ
Genitivenilāyanasya nilāyanayoḥ nilāyanānām
Locativenilāyane nilāyanayoḥ nilāyaneṣu

Compound nilāyana -

Adverb -nilāyanam -nilāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria